Navakaraṇa Vinyāsa Prārthanā [吟诵词 – 中文]

|| नवकरण विन्यास प्रार्थना ||
Navakaraṇa Vinyāsa Prārthanā
(吟诵词)
अंजल्या परया वन्दे योगाचार्य-परंपराम् ।
अविद्या-निर्वृतेस्स्वार्थे ज्ञानसंपद्समृद्धिदाम् ।।
añjalyā parayā vande yogācārya-paraṃparām;
avidyā-nirvṛtessvārthe  jñāna-saṃpad-samṛddhi-dām.
双手合十,以最虔诚的心,我向赋予我们智慧
及引导我们解脱矇昧 (实现自我的终极目标)
的瑜伽导师及前辈们致敬!

साशीभिस्सावधानेन योगाभ्यास-धनेन च ।
राग-द्वेष- स्मयान् हित्वाभिनिवेशं जयं भजे ।।
sāśīrbhis- sāvadhānena yogābhyāsa-dhanena ca;
 rāga-dveṣa-smayān hitvā-abhiniveśaṃ jayaṃ bhaje.
我将以不断的努力,全身心的奉献,
放弃(摧毁)所有依附,私恨和自我,
并承于前辈们的福祉,
加之以勤奋的努力及坚持不懈的习练达成我的诉求。

अनवरतरते: रूपात् प्रपूर्णात् प्रयोगात् तनुबलविमलं चित्तं सराजं सयोगम् । 
प्रनवकरण-विन्यासादृतज्ञानयोगात् सकलशुभगुणान् प्राप्स्ये सुखी स्यां च नूनम् ।।
anavaratarateḥ rūpāt prapūrṇāt prayogāt
tanubalavimalaṃ cittaṃ sarājaṃ sayogam;
pranavakaraṇa-vinyāsādṛtajñānayogāt sakalaśubhaguṇān
prāpsye sukhī syāṃ ca nūnam.
我将全身心投入,不懈努力,以坚定的意志练习
Navakaraṇa Vinyāsa。我定会强健体魄,
净化心灵,并通过练习Rāja Yoga 而得到自我解脱,
消除一切杂念,进入完美的瑜伽之境。

Edit by Dario Calvaruso
Translated by Carol Wong
Proofreading: Hsiao-Hang Lin

Leave a Comment

*